Declension table of ?ativṛddhā

Deva

FeminineSingularDualPlural
Nominativeativṛddhā ativṛddhe ativṛddhāḥ
Vocativeativṛddhe ativṛddhe ativṛddhāḥ
Accusativeativṛddhām ativṛddhe ativṛddhāḥ
Instrumentalativṛddhayā ativṛddhābhyām ativṛddhābhiḥ
Dativeativṛddhāyai ativṛddhābhyām ativṛddhābhyaḥ
Ablativeativṛddhāyāḥ ativṛddhābhyām ativṛddhābhyaḥ
Genitiveativṛddhāyāḥ ativṛddhayoḥ ativṛddhānām
Locativeativṛddhāyām ativṛddhayoḥ ativṛddhāsu

Adverb -ativṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria