Declension table of ?ativṛṃhita

Deva

MasculineSingularDualPlural
Nominativeativṛṃhitaḥ ativṛṃhitau ativṛṃhitāḥ
Vocativeativṛṃhita ativṛṃhitau ativṛṃhitāḥ
Accusativeativṛṃhitam ativṛṃhitau ativṛṃhitān
Instrumentalativṛṃhitena ativṛṃhitābhyām ativṛṃhitaiḥ ativṛṃhitebhiḥ
Dativeativṛṃhitāya ativṛṃhitābhyām ativṛṃhitebhyaḥ
Ablativeativṛṃhitāt ativṛṃhitābhyām ativṛṃhitebhyaḥ
Genitiveativṛṃhitasya ativṛṃhitayoḥ ativṛṃhitānām
Locativeativṛṃhite ativṛṃhitayoḥ ativṛṃhiteṣu

Compound ativṛṃhita -

Adverb -ativṛṃhitam -ativṛṃhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria