Declension table of ?atithidveṣa

Deva

MasculineSingularDualPlural
Nominativeatithidveṣaḥ atithidveṣau atithidveṣāḥ
Vocativeatithidveṣa atithidveṣau atithidveṣāḥ
Accusativeatithidveṣam atithidveṣau atithidveṣān
Instrumentalatithidveṣeṇa atithidveṣābhyām atithidveṣaiḥ atithidveṣebhiḥ
Dativeatithidveṣāya atithidveṣābhyām atithidveṣebhyaḥ
Ablativeatithidveṣāt atithidveṣābhyām atithidveṣebhyaḥ
Genitiveatithidveṣasya atithidveṣayoḥ atithidveṣāṇām
Locativeatithidveṣe atithidveṣayoḥ atithidveṣeṣu

Compound atithidveṣa -

Adverb -atithidveṣam -atithidveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria