Declension table of ?atithidharmin

Deva

NeuterSingularDualPlural
Nominativeatithidharmi atithidharmiṇī atithidharmīṇi
Vocativeatithidharmin atithidharmi atithidharmiṇī atithidharmīṇi
Accusativeatithidharmi atithidharmiṇī atithidharmīṇi
Instrumentalatithidharmiṇā atithidharmibhyām atithidharmibhiḥ
Dativeatithidharmiṇe atithidharmibhyām atithidharmibhyaḥ
Ablativeatithidharmiṇaḥ atithidharmibhyām atithidharmibhyaḥ
Genitiveatithidharmiṇaḥ atithidharmiṇoḥ atithidharmiṇām
Locativeatithidharmiṇi atithidharmiṇoḥ atithidharmiṣu

Compound atithidharmi -

Adverb -atithidharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria