Declension table of ?atithidharmin

Deva

MasculineSingularDualPlural
Nominativeatithidharmī atithidharmiṇau atithidharmiṇaḥ
Vocativeatithidharmin atithidharmiṇau atithidharmiṇaḥ
Accusativeatithidharmiṇam atithidharmiṇau atithidharmiṇaḥ
Instrumentalatithidharmiṇā atithidharmibhyām atithidharmibhiḥ
Dativeatithidharmiṇe atithidharmibhyām atithidharmibhyaḥ
Ablativeatithidharmiṇaḥ atithidharmibhyām atithidharmibhyaḥ
Genitiveatithidharmiṇaḥ atithidharmiṇoḥ atithidharmiṇām
Locativeatithidharmiṇi atithidharmiṇoḥ atithidharmiṣu

Compound atithidharmi -

Adverb -atithidharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria