Declension table of ?atitṛṣṇā

Deva

FeminineSingularDualPlural
Nominativeatitṛṣṇā atitṛṣṇe atitṛṣṇāḥ
Vocativeatitṛṣṇe atitṛṣṇe atitṛṣṇāḥ
Accusativeatitṛṣṇām atitṛṣṇe atitṛṣṇāḥ
Instrumentalatitṛṣṇayā atitṛṣṇābhyām atitṛṣṇābhiḥ
Dativeatitṛṣṇāyai atitṛṣṇābhyām atitṛṣṇābhyaḥ
Ablativeatitṛṣṇāyāḥ atitṛṣṇābhyām atitṛṣṇābhyaḥ
Genitiveatitṛṣṇāyāḥ atitṛṣṇayoḥ atitṛṣṇānām
Locativeatitṛṣṇāyām atitṛṣṇayoḥ atitṛṣṇāsu

Adverb -atitṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria