Declension table of ?atitṛṇṇā

Deva

FeminineSingularDualPlural
Nominativeatitṛṇṇā atitṛṇṇe atitṛṇṇāḥ
Vocativeatitṛṇṇe atitṛṇṇe atitṛṇṇāḥ
Accusativeatitṛṇṇām atitṛṇṇe atitṛṇṇāḥ
Instrumentalatitṛṇṇayā atitṛṇṇābhyām atitṛṇṇābhiḥ
Dativeatitṛṇṇāyai atitṛṇṇābhyām atitṛṇṇābhyaḥ
Ablativeatitṛṇṇāyāḥ atitṛṇṇābhyām atitṛṇṇābhyaḥ
Genitiveatitṛṇṇāyāḥ atitṛṇṇayoḥ atitṛṇṇānām
Locativeatitṛṇṇāyām atitṛṇṇayoḥ atitṛṇṇāsu

Adverb -atitṛṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria