Declension table of ?atisvastha

Deva

MasculineSingularDualPlural
Nominativeatisvasthaḥ atisvasthau atisvasthāḥ
Vocativeatisvastha atisvasthau atisvasthāḥ
Accusativeatisvastham atisvasthau atisvasthān
Instrumentalatisvasthena atisvasthābhyām atisvasthaiḥ atisvasthebhiḥ
Dativeatisvasthāya atisvasthābhyām atisvasthebhyaḥ
Ablativeatisvasthāt atisvasthābhyām atisvasthebhyaḥ
Genitiveatisvasthasya atisvasthayoḥ atisvasthānām
Locativeatisvasthe atisvasthayoḥ atisvastheṣu

Compound atisvastha -

Adverb -atisvastham -atisvasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria