Declension table of ?atisundara

Deva

MasculineSingularDualPlural
Nominativeatisundaraḥ atisundarau atisundarāḥ
Vocativeatisundara atisundarau atisundarāḥ
Accusativeatisundaram atisundarau atisundarān
Instrumentalatisundareṇa atisundarābhyām atisundaraiḥ atisundarebhiḥ
Dativeatisundarāya atisundarābhyām atisundarebhyaḥ
Ablativeatisundarāt atisundarābhyām atisundarebhyaḥ
Genitiveatisundarasya atisundarayoḥ atisundarāṇām
Locativeatisundare atisundarayoḥ atisundareṣu

Compound atisundara -

Adverb -atisundaram -atisundarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria