Declension table of ?atisuhita

Deva

MasculineSingularDualPlural
Nominativeatisuhitaḥ atisuhitau atisuhitāḥ
Vocativeatisuhita atisuhitau atisuhitāḥ
Accusativeatisuhitam atisuhitau atisuhitān
Instrumentalatisuhitena atisuhitābhyām atisuhitaiḥ atisuhitebhiḥ
Dativeatisuhitāya atisuhitābhyām atisuhitebhyaḥ
Ablativeatisuhitāt atisuhitābhyām atisuhitebhyaḥ
Genitiveatisuhitasya atisuhitayoḥ atisuhitānām
Locativeatisuhite atisuhitayoḥ atisuhiteṣu

Compound atisuhita -

Adverb -atisuhitam -atisuhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria