Declension table of ?atistri

Deva

MasculineSingularDualPlural
Nominativeatistriḥ atistrī atistrayaḥ
Vocativeatistre atistrī atistrayaḥ
Accusativeatistrim atistrī atistrīn
Instrumentalatistriṇā atistribhyām atistribhiḥ
Dativeatistraye atistribhyām atistribhyaḥ
Ablativeatistreḥ atistribhyām atistribhyaḥ
Genitiveatistreḥ atistryoḥ atistrīṇām
Locativeatistrau atistryoḥ atistriṣu

Compound atistri -

Adverb -atistri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria