Declension table of ?atisthūla

Deva

NeuterSingularDualPlural
Nominativeatisthūlam atisthūle atisthūlāni
Vocativeatisthūla atisthūle atisthūlāni
Accusativeatisthūlam atisthūle atisthūlāni
Instrumentalatisthūlena atisthūlābhyām atisthūlaiḥ
Dativeatisthūlāya atisthūlābhyām atisthūlebhyaḥ
Ablativeatisthūlāt atisthūlābhyām atisthūlebhyaḥ
Genitiveatisthūlasya atisthūlayoḥ atisthūlānām
Locativeatisthūle atisthūlayoḥ atisthūleṣu

Compound atisthūla -

Adverb -atisthūlam -atisthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria