Declension table of ?atisrāvita

Deva

NeuterSingularDualPlural
Nominativeatisrāvitam atisrāvite atisrāvitāni
Vocativeatisrāvita atisrāvite atisrāvitāni
Accusativeatisrāvitam atisrāvite atisrāvitāni
Instrumentalatisrāvitena atisrāvitābhyām atisrāvitaiḥ
Dativeatisrāvitāya atisrāvitābhyām atisrāvitebhyaḥ
Ablativeatisrāvitāt atisrāvitābhyām atisrāvitebhyaḥ
Genitiveatisrāvitasya atisrāvitayoḥ atisrāvitānām
Locativeatisrāvite atisrāvitayoḥ atisrāviteṣu

Compound atisrāvita -

Adverb -atisrāvitam -atisrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria