Declension table of ?atisrāvita

Deva

MasculineSingularDualPlural
Nominativeatisrāvitaḥ atisrāvitau atisrāvitāḥ
Vocativeatisrāvita atisrāvitau atisrāvitāḥ
Accusativeatisrāvitam atisrāvitau atisrāvitān
Instrumentalatisrāvitena atisrāvitābhyām atisrāvitaiḥ atisrāvitebhiḥ
Dativeatisrāvitāya atisrāvitābhyām atisrāvitebhyaḥ
Ablativeatisrāvitāt atisrāvitābhyām atisrāvitebhyaḥ
Genitiveatisrāvitasya atisrāvitayoḥ atisrāvitānām
Locativeatisrāvite atisrāvitayoḥ atisrāviteṣu

Compound atisrāvita -

Adverb -atisrāvitam -atisrāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria