Declension table of ?atisiddhi

Deva

FeminineSingularDualPlural
Nominativeatisiddhiḥ atisiddhī atisiddhayaḥ
Vocativeatisiddhe atisiddhī atisiddhayaḥ
Accusativeatisiddhim atisiddhī atisiddhīḥ
Instrumentalatisiddhyā atisiddhibhyām atisiddhibhiḥ
Dativeatisiddhyai atisiddhaye atisiddhibhyām atisiddhibhyaḥ
Ablativeatisiddhyāḥ atisiddheḥ atisiddhibhyām atisiddhibhyaḥ
Genitiveatisiddhyāḥ atisiddheḥ atisiddhyoḥ atisiddhīnām
Locativeatisiddhyām atisiddhau atisiddhyoḥ atisiddhiṣu

Compound atisiddhi -

Adverb -atisiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria