Declension table of ?atisena

Deva

MasculineSingularDualPlural
Nominativeatisenaḥ atisenau atisenāḥ
Vocativeatisena atisenau atisenāḥ
Accusativeatisenam atisenau atisenān
Instrumentalatisenena atisenābhyām atisenaiḥ atisenebhiḥ
Dativeatisenāya atisenābhyām atisenebhyaḥ
Ablativeatisenāt atisenābhyām atisenebhyaḥ
Genitiveatisenasya atisenayoḥ atisenānām
Locativeatisene atisenayoḥ atiseneṣu

Compound atisena -

Adverb -atisenam -atisenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria