Declension table of ?atisaurabha

Deva

MasculineSingularDualPlural
Nominativeatisaurabhaḥ atisaurabhau atisaurabhāḥ
Vocativeatisaurabha atisaurabhau atisaurabhāḥ
Accusativeatisaurabham atisaurabhau atisaurabhān
Instrumentalatisaurabheṇa atisaurabhābhyām atisaurabhaiḥ atisaurabhebhiḥ
Dativeatisaurabhāya atisaurabhābhyām atisaurabhebhyaḥ
Ablativeatisaurabhāt atisaurabhābhyām atisaurabhebhyaḥ
Genitiveatisaurabhasya atisaurabhayoḥ atisaurabhāṇām
Locativeatisaurabhe atisaurabhayoḥ atisaurabheṣu

Compound atisaurabha -

Adverb -atisaurabham -atisaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria