Declension table of ?atisarva

Deva

MasculineSingularDualPlural
Nominativeatisarvaḥ atisarvau atisarvāḥ
Vocativeatisarva atisarvau atisarvāḥ
Accusativeatisarvam atisarvau atisarvān
Instrumentalatisarveṇa atisarvābhyām atisarvaiḥ atisarvebhiḥ
Dativeatisarvāya atisarvābhyām atisarvebhyaḥ
Ablativeatisarvāt atisarvābhyām atisarvebhyaḥ
Genitiveatisarvasya atisarvayoḥ atisarvāṇām
Locativeatisarve atisarvayoḥ atisarveṣu

Compound atisarva -

Adverb -atisarvam -atisarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria