Declension table of ?atisarasvatī

Deva

FeminineSingularDualPlural
Nominativeatisarasvatī atisarasvatyau atisarasvatyaḥ
Vocativeatisarasvati atisarasvatyau atisarasvatyaḥ
Accusativeatisarasvatīm atisarasvatyau atisarasvatīḥ
Instrumentalatisarasvatyā atisarasvatībhyām atisarasvatībhiḥ
Dativeatisarasvatyai atisarasvatībhyām atisarasvatībhyaḥ
Ablativeatisarasvatyāḥ atisarasvatībhyām atisarasvatībhyaḥ
Genitiveatisarasvatyāḥ atisarasvatyoḥ atisarasvatīnām
Locativeatisarasvatyām atisarasvatyoḥ atisarasvatīṣu

Compound atisarasvati - atisarasvatī -

Adverb -atisarasvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria