Declension table of ?atisandhitā

Deva

FeminineSingularDualPlural
Nominativeatisandhitā atisandhite atisandhitāḥ
Vocativeatisandhite atisandhite atisandhitāḥ
Accusativeatisandhitām atisandhite atisandhitāḥ
Instrumentalatisandhitayā atisandhitābhyām atisandhitābhiḥ
Dativeatisandhitāyai atisandhitābhyām atisandhitābhyaḥ
Ablativeatisandhitāyāḥ atisandhitābhyām atisandhitābhyaḥ
Genitiveatisandhitāyāḥ atisandhitayoḥ atisandhitānām
Locativeatisandhitāyām atisandhitayoḥ atisandhitāsu

Adverb -atisandhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria