Declension table of ?atisandhita

Deva

NeuterSingularDualPlural
Nominativeatisandhitam atisandhite atisandhitāni
Vocativeatisandhita atisandhite atisandhitāni
Accusativeatisandhitam atisandhite atisandhitāni
Instrumentalatisandhitena atisandhitābhyām atisandhitaiḥ
Dativeatisandhitāya atisandhitābhyām atisandhitebhyaḥ
Ablativeatisandhitāt atisandhitābhyām atisandhitebhyaḥ
Genitiveatisandhitasya atisandhitayoḥ atisandhitānām
Locativeatisandhite atisandhitayoḥ atisandhiteṣu

Compound atisandhita -

Adverb -atisandhitam -atisandhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria