Declension table of ?atisāṃvatsara

Deva

MasculineSingularDualPlural
Nominativeatisāṃvatsaraḥ atisāṃvatsarau atisāṃvatsarāḥ
Vocativeatisāṃvatsara atisāṃvatsarau atisāṃvatsarāḥ
Accusativeatisāṃvatsaram atisāṃvatsarau atisāṃvatsarān
Instrumentalatisāṃvatsareṇa atisāṃvatsarābhyām atisāṃvatsaraiḥ atisāṃvatsarebhiḥ
Dativeatisāṃvatsarāya atisāṃvatsarābhyām atisāṃvatsarebhyaḥ
Ablativeatisāṃvatsarāt atisāṃvatsarābhyām atisāṃvatsarebhyaḥ
Genitiveatisāṃvatsarasya atisāṃvatsarayoḥ atisāṃvatsarāṇām
Locativeatisāṃvatsare atisāṃvatsarayoḥ atisāṃvatsareṣu

Compound atisāṃvatsara -

Adverb -atisāṃvatsaram -atisāṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria