Declension table of ?atisaṃskṛta

Deva

NeuterSingularDualPlural
Nominativeatisaṃskṛtam atisaṃskṛte atisaṃskṛtāni
Vocativeatisaṃskṛta atisaṃskṛte atisaṃskṛtāni
Accusativeatisaṃskṛtam atisaṃskṛte atisaṃskṛtāni
Instrumentalatisaṃskṛtena atisaṃskṛtābhyām atisaṃskṛtaiḥ
Dativeatisaṃskṛtāya atisaṃskṛtābhyām atisaṃskṛtebhyaḥ
Ablativeatisaṃskṛtāt atisaṃskṛtābhyām atisaṃskṛtebhyaḥ
Genitiveatisaṃskṛtasya atisaṃskṛtayoḥ atisaṃskṛtānām
Locativeatisaṃskṛte atisaṃskṛtayoḥ atisaṃskṛteṣu

Compound atisaṃskṛta -

Adverb -atisaṃskṛtam -atisaṃskṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria