Declension table of ?atisṛjya

Deva

NeuterSingularDualPlural
Nominativeatisṛjyam atisṛjye atisṛjyāni
Vocativeatisṛjya atisṛjye atisṛjyāni
Accusativeatisṛjyam atisṛjye atisṛjyāni
Instrumentalatisṛjyena atisṛjyābhyām atisṛjyaiḥ
Dativeatisṛjyāya atisṛjyābhyām atisṛjyebhyaḥ
Ablativeatisṛjyāt atisṛjyābhyām atisṛjyebhyaḥ
Genitiveatisṛjyasya atisṛjyayoḥ atisṛjyānām
Locativeatisṛjye atisṛjyayoḥ atisṛjyeṣu

Compound atisṛjya -

Adverb -atisṛjyam -atisṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria