Declension table of ?atirūpā

Deva

FeminineSingularDualPlural
Nominativeatirūpā atirūpe atirūpāḥ
Vocativeatirūpe atirūpe atirūpāḥ
Accusativeatirūpām atirūpe atirūpāḥ
Instrumentalatirūpayā atirūpābhyām atirūpābhiḥ
Dativeatirūpāyai atirūpābhyām atirūpābhyaḥ
Ablativeatirūpāyāḥ atirūpābhyām atirūpābhyaḥ
Genitiveatirūpāyāḥ atirūpayoḥ atirūpāṇām
Locativeatirūpāyām atirūpayoḥ atirūpāsu

Adverb -atirūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria