Declension table of ?atirucira

Deva

MasculineSingularDualPlural
Nominativeatiruciraḥ atirucirau atirucirāḥ
Vocativeatirucira atirucirau atirucirāḥ
Accusativeatiruciram atirucirau atirucirān
Instrumentalatirucireṇa atirucirābhyām atiruciraiḥ atirucirebhiḥ
Dativeatirucirāya atirucirābhyām atirucirebhyaḥ
Ablativeatirucirāt atirucirābhyām atirucirebhyaḥ
Genitiveatirucirasya atirucirayoḥ atirucirāṇām
Locativeatirucire atirucirayoḥ atirucireṣu

Compound atirucira -

Adverb -atiruciram -atirucirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria