Declension table of ?atiroga

Deva

MasculineSingularDualPlural
Nominativeatirogaḥ atirogau atirogāḥ
Vocativeatiroga atirogau atirogāḥ
Accusativeatirogam atirogau atirogān
Instrumentalatirogeṇa atirogābhyām atirogaiḥ atirogebhiḥ
Dativeatirogāya atirogābhyām atirogebhyaḥ
Ablativeatirogāt atirogābhyām atirogebhyaḥ
Genitiveatirogasya atirogayoḥ atirogāṇām
Locativeatiroge atirogayoḥ atirogeṣu

Compound atiroga -

Adverb -atirogam -atirogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria