Declension table of ?atiriktāṅgā

Deva

FeminineSingularDualPlural
Nominativeatiriktāṅgā atiriktāṅge atiriktāṅgāḥ
Vocativeatiriktāṅge atiriktāṅge atiriktāṅgāḥ
Accusativeatiriktāṅgām atiriktāṅge atiriktāṅgāḥ
Instrumentalatiriktāṅgayā atiriktāṅgābhyām atiriktāṅgābhiḥ
Dativeatiriktāṅgāyai atiriktāṅgābhyām atiriktāṅgābhyaḥ
Ablativeatiriktāṅgāyāḥ atiriktāṅgābhyām atiriktāṅgābhyaḥ
Genitiveatiriktāṅgāyāḥ atiriktāṅgayoḥ atiriktāṅgānām
Locativeatiriktāṅgāyām atiriktāṅgayoḥ atiriktāṅgāsu

Adverb -atiriktāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria