Declension table of ?atiriktāṅga

Deva

NeuterSingularDualPlural
Nominativeatiriktāṅgam atiriktāṅge atiriktāṅgāni
Vocativeatiriktāṅga atiriktāṅge atiriktāṅgāni
Accusativeatiriktāṅgam atiriktāṅge atiriktāṅgāni
Instrumentalatiriktāṅgena atiriktāṅgābhyām atiriktāṅgaiḥ
Dativeatiriktāṅgāya atiriktāṅgābhyām atiriktāṅgebhyaḥ
Ablativeatiriktāṅgāt atiriktāṅgābhyām atiriktāṅgebhyaḥ
Genitiveatiriktāṅgasya atiriktāṅgayoḥ atiriktāṅgānām
Locativeatiriktāṅge atiriktāṅgayoḥ atiriktāṅgeṣu

Compound atiriktāṅga -

Adverb -atiriktāṅgam -atiriktāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria