Declension table of ?atipūta

Deva

MasculineSingularDualPlural
Nominativeatipūtaḥ atipūtau atipūtāḥ
Vocativeatipūta atipūtau atipūtāḥ
Accusativeatipūtam atipūtau atipūtān
Instrumentalatipūtena atipūtābhyām atipūtaiḥ atipūtebhiḥ
Dativeatipūtāya atipūtābhyām atipūtebhyaḥ
Ablativeatipūtāt atipūtābhyām atipūtebhyaḥ
Genitiveatipūtasya atipūtayoḥ atipūtānām
Locativeatipūte atipūtayoḥ atipūteṣu

Compound atipūta -

Adverb -atipūtam -atipūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria