Declension table of ?atipraśnya

Deva

NeuterSingularDualPlural
Nominativeatipraśnyam atipraśnye atipraśnyāni
Vocativeatipraśnya atipraśnye atipraśnyāni
Accusativeatipraśnyam atipraśnye atipraśnyāni
Instrumentalatipraśnyena atipraśnyābhyām atipraśnyaiḥ
Dativeatipraśnyāya atipraśnyābhyām atipraśnyebhyaḥ
Ablativeatipraśnyāt atipraśnyābhyām atipraśnyebhyaḥ
Genitiveatipraśnyasya atipraśnyayoḥ atipraśnyānām
Locativeatipraśnye atipraśnyayoḥ atipraśnyeṣu

Compound atipraśnya -

Adverb -atipraśnyam -atipraśnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria