Declension table of ?atipraviddha

Deva

MasculineSingularDualPlural
Nominativeatipraviddhaḥ atipraviddhau atipraviddhāḥ
Vocativeatipraviddha atipraviddhau atipraviddhāḥ
Accusativeatipraviddham atipraviddhau atipraviddhān
Instrumentalatipraviddhena atipraviddhābhyām atipraviddhaiḥ atipraviddhebhiḥ
Dativeatipraviddhāya atipraviddhābhyām atipraviddhebhyaḥ
Ablativeatipraviddhāt atipraviddhābhyām atipraviddhebhyaḥ
Genitiveatipraviddhasya atipraviddhayoḥ atipraviddhānām
Locativeatipraviddhe atipraviddhayoḥ atipraviddheṣu

Compound atipraviddha -

Adverb -atipraviddham -atipraviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria