Declension table of ?atiprasiddhā

Deva

FeminineSingularDualPlural
Nominativeatiprasiddhā atiprasiddhe atiprasiddhāḥ
Vocativeatiprasiddhe atiprasiddhe atiprasiddhāḥ
Accusativeatiprasiddhām atiprasiddhe atiprasiddhāḥ
Instrumentalatiprasiddhayā atiprasiddhābhyām atiprasiddhābhiḥ
Dativeatiprasiddhāyai atiprasiddhābhyām atiprasiddhābhyaḥ
Ablativeatiprasiddhāyāḥ atiprasiddhābhyām atiprasiddhābhyaḥ
Genitiveatiprasiddhāyāḥ atiprasiddhayoḥ atiprasiddhānām
Locativeatiprasiddhāyām atiprasiddhayoḥ atiprasiddhāsu

Adverb -atiprasiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria