Declension table of ?atiprasṛtā

Deva

FeminineSingularDualPlural
Nominativeatiprasṛtā atiprasṛte atiprasṛtāḥ
Vocativeatiprasṛte atiprasṛte atiprasṛtāḥ
Accusativeatiprasṛtām atiprasṛte atiprasṛtāḥ
Instrumentalatiprasṛtayā atiprasṛtābhyām atiprasṛtābhiḥ
Dativeatiprasṛtāyai atiprasṛtābhyām atiprasṛtābhyaḥ
Ablativeatiprasṛtāyāḥ atiprasṛtābhyām atiprasṛtābhyaḥ
Genitiveatiprasṛtāyāḥ atiprasṛtayoḥ atiprasṛtānām
Locativeatiprasṛtāyām atiprasṛtayoḥ atiprasṛtāsu

Adverb -atiprasṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria