Declension table of ?atipramāṇā

Deva

FeminineSingularDualPlural
Nominativeatipramāṇā atipramāṇe atipramāṇāḥ
Vocativeatipramāṇe atipramāṇe atipramāṇāḥ
Accusativeatipramāṇām atipramāṇe atipramāṇāḥ
Instrumentalatipramāṇayā atipramāṇābhyām atipramāṇābhiḥ
Dativeatipramāṇāyai atipramāṇābhyām atipramāṇābhyaḥ
Ablativeatipramāṇāyāḥ atipramāṇābhyām atipramāṇābhyaḥ
Genitiveatipramāṇāyāḥ atipramāṇayoḥ atipramāṇānām
Locativeatipramāṇāyām atipramāṇayoḥ atipramāṇāsu

Adverb -atipramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria