Declension table of ?atipatana

Deva

NeuterSingularDualPlural
Nominativeatipatanam atipatane atipatanāni
Vocativeatipatana atipatane atipatanāni
Accusativeatipatanam atipatane atipatanāni
Instrumentalatipatanena atipatanābhyām atipatanaiḥ
Dativeatipatanāya atipatanābhyām atipatanebhyaḥ
Ablativeatipatanāt atipatanābhyām atipatanebhyaḥ
Genitiveatipatanasya atipatanayoḥ atipatanānām
Locativeatipatane atipatanayoḥ atipataneṣu

Compound atipatana -

Adverb -atipatanam -atipatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria