Declension table of atipāta

Deva

MasculineSingularDualPlural
Nominativeatipātaḥ atipātau atipātāḥ
Vocativeatipāta atipātau atipātāḥ
Accusativeatipātam atipātau atipātān
Instrumentalatipātena atipātābhyām atipātaiḥ atipātebhiḥ
Dativeatipātāya atipātābhyām atipātebhyaḥ
Ablativeatipātāt atipātābhyām atipātebhyaḥ
Genitiveatipātasya atipātayoḥ atipātānām
Locativeatipāte atipātayoḥ atipāteṣu

Compound atipāta -

Adverb -atipātam -atipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria