Declension table of ?atinīca

Deva

NeuterSingularDualPlural
Nominativeatinīcam atinīce atinīcāni
Vocativeatinīca atinīce atinīcāni
Accusativeatinīcam atinīce atinīcāni
Instrumentalatinīcena atinīcābhyām atinīcaiḥ
Dativeatinīcāya atinīcābhyām atinīcebhyaḥ
Ablativeatinīcāt atinīcābhyām atinīcebhyaḥ
Genitiveatinīcasya atinīcayoḥ atinīcānām
Locativeatinīce atinīcayoḥ atinīceṣu

Compound atinīca -

Adverb -atinīcam -atinīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria