Declension table of ?atimokṣin

Deva

MasculineSingularDualPlural
Nominativeatimokṣī atimokṣiṇau atimokṣiṇaḥ
Vocativeatimokṣin atimokṣiṇau atimokṣiṇaḥ
Accusativeatimokṣiṇam atimokṣiṇau atimokṣiṇaḥ
Instrumentalatimokṣiṇā atimokṣibhyām atimokṣibhiḥ
Dativeatimokṣiṇe atimokṣibhyām atimokṣibhyaḥ
Ablativeatimokṣiṇaḥ atimokṣibhyām atimokṣibhyaḥ
Genitiveatimokṣiṇaḥ atimokṣiṇoḥ atimokṣiṇām
Locativeatimokṣiṇi atimokṣiṇoḥ atimokṣiṣu

Compound atimokṣi -

Adverb -atimokṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria