Declension table of ?atimokṣa

Deva

MasculineSingularDualPlural
Nominativeatimokṣaḥ atimokṣau atimokṣāḥ
Vocativeatimokṣa atimokṣau atimokṣāḥ
Accusativeatimokṣam atimokṣau atimokṣān
Instrumentalatimokṣeṇa atimokṣābhyām atimokṣaiḥ atimokṣebhiḥ
Dativeatimokṣāya atimokṣābhyām atimokṣebhyaḥ
Ablativeatimokṣāt atimokṣābhyām atimokṣebhyaḥ
Genitiveatimokṣasya atimokṣayoḥ atimokṣāṇām
Locativeatimokṣe atimokṣayoḥ atimokṣeṣu

Compound atimokṣa -

Adverb -atimokṣam -atimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria