Declension table of ?atimirmira

Deva

NeuterSingularDualPlural
Nominativeatimirmiram atimirmire atimirmirāṇi
Vocativeatimirmira atimirmire atimirmirāṇi
Accusativeatimirmiram atimirmire atimirmirāṇi
Instrumentalatimirmireṇa atimirmirābhyām atimirmiraiḥ
Dativeatimirmirāya atimirmirābhyām atimirmirebhyaḥ
Ablativeatimirmirāt atimirmirābhyām atimirmirebhyaḥ
Genitiveatimirmirasya atimirmirayoḥ atimirmirāṇām
Locativeatimirmire atimirmirayoḥ atimirmireṣu

Compound atimirmira -

Adverb -atimirmiram -atimirmirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria