Declension table of ?atimārutā

Deva

FeminineSingularDualPlural
Nominativeatimārutā atimārute atimārutāḥ
Vocativeatimārute atimārute atimārutāḥ
Accusativeatimārutām atimārute atimārutāḥ
Instrumentalatimārutayā atimārutābhyām atimārutābhiḥ
Dativeatimārutāyai atimārutābhyām atimārutābhyaḥ
Ablativeatimārutāyāḥ atimārutābhyām atimārutābhyaḥ
Genitiveatimārutāyāḥ atimārutayoḥ atimārutānām
Locativeatimārutāyām atimārutayoḥ atimārutāsu

Adverb -atimārutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria