Declension table of ?atimānita

Deva

NeuterSingularDualPlural
Nominativeatimānitam atimānite atimānitāni
Vocativeatimānita atimānite atimānitāni
Accusativeatimānitam atimānite atimānitāni
Instrumentalatimānitena atimānitābhyām atimānitaiḥ
Dativeatimānitāya atimānitābhyām atimānitebhyaḥ
Ablativeatimānitāt atimānitābhyām atimānitebhyaḥ
Genitiveatimānitasya atimānitayoḥ atimānitānām
Locativeatimānite atimānitayoḥ atimāniteṣu

Compound atimānita -

Adverb -atimānitam -atimānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria