Declension table of ?atilubdhā

Deva

FeminineSingularDualPlural
Nominativeatilubdhā atilubdhe atilubdhāḥ
Vocativeatilubdhe atilubdhe atilubdhāḥ
Accusativeatilubdhām atilubdhe atilubdhāḥ
Instrumentalatilubdhayā atilubdhābhyām atilubdhābhiḥ
Dativeatilubdhāyai atilubdhābhyām atilubdhābhyaḥ
Ablativeatilubdhāyāḥ atilubdhābhyām atilubdhābhyaḥ
Genitiveatilubdhāyāḥ atilubdhayoḥ atilubdhānām
Locativeatilubdhāyām atilubdhayoḥ atilubdhāsu

Adverb -atilubdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria