Declension table of ?atikulvā

Deva

FeminineSingularDualPlural
Nominativeatikulvā atikulve atikulvāḥ
Vocativeatikulve atikulve atikulvāḥ
Accusativeatikulvām atikulve atikulvāḥ
Instrumentalatikulvayā atikulvābhyām atikulvābhiḥ
Dativeatikulvāyai atikulvābhyām atikulvābhyaḥ
Ablativeatikulvāyāḥ atikulvābhyām atikulvābhyaḥ
Genitiveatikulvāyāḥ atikulvayoḥ atikulvānām
Locativeatikulvāyām atikulvayoḥ atikulvāsu

Adverb -atikulvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria