Declension table of ?atikrāmaka

Deva

MasculineSingularDualPlural
Nominativeatikrāmakaḥ atikrāmakau atikrāmakāḥ
Vocativeatikrāmaka atikrāmakau atikrāmakāḥ
Accusativeatikrāmakam atikrāmakau atikrāmakān
Instrumentalatikrāmakeṇa atikrāmakābhyām atikrāmakaiḥ atikrāmakebhiḥ
Dativeatikrāmakāya atikrāmakābhyām atikrāmakebhyaḥ
Ablativeatikrāmakāt atikrāmakābhyām atikrāmakebhyaḥ
Genitiveatikrāmakasya atikrāmakayoḥ atikrāmakāṇām
Locativeatikrāmake atikrāmakayoḥ atikrāmakeṣu

Compound atikrāmaka -

Adverb -atikrāmakam -atikrāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria