Declension table of ?atikarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeatikarṣaṇam atikarṣaṇe atikarṣaṇāni
Vocativeatikarṣaṇa atikarṣaṇe atikarṣaṇāni
Accusativeatikarṣaṇam atikarṣaṇe atikarṣaṇāni
Instrumentalatikarṣaṇena atikarṣaṇābhyām atikarṣaṇaiḥ
Dativeatikarṣaṇāya atikarṣaṇābhyām atikarṣaṇebhyaḥ
Ablativeatikarṣaṇāt atikarṣaṇābhyām atikarṣaṇebhyaḥ
Genitiveatikarṣaṇasya atikarṣaṇayoḥ atikarṣaṇānām
Locativeatikarṣaṇe atikarṣaṇayoḥ atikarṣaṇeṣu

Compound atikarṣaṇa -

Adverb -atikarṣaṇam -atikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria