Declension table of ?atikalyāṇa

Deva

MasculineSingularDualPlural
Nominativeatikalyāṇaḥ atikalyāṇau atikalyāṇāḥ
Vocativeatikalyāṇa atikalyāṇau atikalyāṇāḥ
Accusativeatikalyāṇam atikalyāṇau atikalyāṇān
Instrumentalatikalyāṇena atikalyāṇābhyām atikalyāṇaiḥ atikalyāṇebhiḥ
Dativeatikalyāṇāya atikalyāṇābhyām atikalyāṇebhyaḥ
Ablativeatikalyāṇāt atikalyāṇābhyām atikalyāṇebhyaḥ
Genitiveatikalyāṇasya atikalyāṇayoḥ atikalyāṇānām
Locativeatikalyāṇe atikalyāṇayoḥ atikalyāṇeṣu

Compound atikalyāṇa -

Adverb -atikalyāṇam -atikalyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria