Declension table of ?atikaṭhora

Deva

MasculineSingularDualPlural
Nominativeatikaṭhoraḥ atikaṭhorau atikaṭhorāḥ
Vocativeatikaṭhora atikaṭhorau atikaṭhorāḥ
Accusativeatikaṭhoram atikaṭhorau atikaṭhorān
Instrumentalatikaṭhoreṇa atikaṭhorābhyām atikaṭhoraiḥ atikaṭhorebhiḥ
Dativeatikaṭhorāya atikaṭhorābhyām atikaṭhorebhyaḥ
Ablativeatikaṭhorāt atikaṭhorābhyām atikaṭhorebhyaḥ
Genitiveatikaṭhorasya atikaṭhorayoḥ atikaṭhorāṇām
Locativeatikaṭhore atikaṭhorayoḥ atikaṭhoreṣu

Compound atikaṭhora -

Adverb -atikaṭhoram -atikaṭhorāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria