Declension table of ?atikṛtārtha

Deva

MasculineSingularDualPlural
Nominativeatikṛtārthaḥ atikṛtārthau atikṛtārthāḥ
Vocativeatikṛtārtha atikṛtārthau atikṛtārthāḥ
Accusativeatikṛtārtham atikṛtārthau atikṛtārthān
Instrumentalatikṛtārthena atikṛtārthābhyām atikṛtārthaiḥ atikṛtārthebhiḥ
Dativeatikṛtārthāya atikṛtārthābhyām atikṛtārthebhyaḥ
Ablativeatikṛtārthāt atikṛtārthābhyām atikṛtārthebhyaḥ
Genitiveatikṛtārthasya atikṛtārthayoḥ atikṛtārthānām
Locativeatikṛtārthe atikṛtārthayoḥ atikṛtārtheṣu

Compound atikṛtārtha -

Adverb -atikṛtārtham -atikṛtārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria